Examine This Report on maha kali kavach

द्वाविंशत्यक्षरी स्कन्धौ महाविद्यासुखप्रदा ।

गोपनीयं च कवचं त्रिषु लोकेषु दुर्लभम्॥

एतच्छतार्धमावृत्य त्रैलोक्य विजयी भवेत् ॥

ऐं हूं ऊं ऐं स्तन द्वन्द्वं ह्नीं फट् स्वाहा ककुत्स्थलम् ॥

वाराही नारसिंही च सर्वाश्रयऽति भूषणाः ।

ॐ क्रीं भद्रकाल्यै स्वाहा मम वक्षः सदाऽवतु ।

काली पूजा श्रुता नाथ भावाश्च विविधाः प्रभो ।

ॐ ह्रीं क्लीं मुण्डमालिन्यै स्वाहा पादौ सदाऽवतु ।

We use cookies on our Site to give you the most suitable working experience by remembering your preferences and repeat visits. By clicking “Accept All”, you consent to the use of All of the cookies. However, you might go to "Cookie Settings" to provide a controlled consent.

काली चालीसा जो पढ़हीं । स्वर्गलोक read more बिनु बंधन चढ़हीं ॥

पुष्पाञ्जलीन् कालिका यै मुलेनैव पठेत्सकृत् ।

She is considered the “black one” plus the ferocious kind of Durga, who is the consort of Lord Shiva.

 यदि स्यात् सिद्धकवचः सर्वसिद्धीश्वरो भवेत् I

 ॐ ह्रीं श्रीं क्लीं कालिकायै स्वाहेति च दशाक्षरीम् I 

Leave a Reply

Your email address will not be published. Required fields are marked *